Original

तथा तु तत्तत्स्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेण ।हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनंजयो द्रौणिरथान्न्यपातयत् ॥ ५९ ॥

Segmented

तथा तु तत् तत् स्फुरद् आत्त-कार्मुकम् त्रिभिः शरैः यन्तृ-शिरः क्षुरेण हयांः चतुर्भिः चतुरस् त्रिभिः ध्वजम् धनंजयो द्रौणि-रथान् न्यपातयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्फुरद् स्फुर् pos=va,g=n,c=1,n=s,f=part
आत्त आदा pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
यन्तृ यन्तृ pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
हयांः हय pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरस् चतुर् pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan