Original

स गाण्डिवाभ्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ ।शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषगस्तथा ॥ ५७ ॥

Segmented

स गाण्डिव-अभ्यायम्-पूर्ण-मण्डलः तपन् रिपून् अर्जुन-भास्करः बभौ शर-उग्र-रश्मिः शुचि-शुक्र-मध्य-गः यथा एव सूर्यः परिवेष-गः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाण्डिव गाण्डिव pos=n,comp=y
अभ्यायम् अभ्यायम् pos=va,comp=y,f=part
पूर्ण पृ pos=va,comp=y,f=part
मण्डलः मण्डल pos=n,g=m,c=1,n=s
तपन् तप् pos=va,g=m,c=1,n=s,f=part
रिपून् रिपु pos=n,g=m,c=2,n=p
अर्जुन अर्जुन pos=n,comp=y
भास्करः भास्कर pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
उग्र उग्र pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
शुचि शुचि pos=a,comp=y
शुक्र शुक्र pos=a,comp=y
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
परिवेष परिवेष pos=n,comp=y
गः pos=a,g=m,c=1,n=s
तथा तथा pos=i