Original

शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् ।न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः ॥ ५५ ॥

Segmented

शर-अर्चिस् गाण्डिव-चारु-मण्डलम् युगान्त-सूर्य-प्रतिमान-तेजसम् न कौरवाः शेकुः उदीक्षितुम् जयम् यथा रविम् व्याधित-चक्षुषः जनाः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
गाण्डिव गाण्डिव pos=n,comp=y
चारु चारु pos=a,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
युगान्त युगान्त pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
शेकुः शक् pos=v,p=3,n=p,l=lit
उदीक्षितुम् उदीक्ष् pos=vi
जयम् जय pos=n,g=m,c=2,n=s
यथा यथा pos=i
रविम् रवि pos=n,g=m,c=2,n=s
व्याधित व्याधित pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p