Original

न संदधानो न तथा शरोत्तमान्प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।धनंजयस्तस्य शरैश्च दारिता हताश्च पेतुर्नरवाजिकुञ्जराः ॥ ५४ ॥

Segmented

न संदधानो न तथा शर-उत्तमान् प्रमुञ्चमानो रिपुभिः प्रदृश्यते धनंजयस् तस्य शरैः च दारिता हताः च पेतुः नर-वाजि-कुञ्जराः

Analysis

Word Lemma Parse
pos=i
संदधानो संधा pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
शर शर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
प्रमुञ्चमानो प्रमुच् pos=va,g=m,c=1,n=s,f=part
रिपुभिः रिपु pos=n,g=m,c=3,n=p
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
धनंजयस् धनंजय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
दारिता दारय् pos=va,g=m,c=1,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p