Original

तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतमाः समभ्ययुः ।नदीनदान्भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥ ५३ ॥

Segmented

तथा इति च उक्त्वा त्वरिताः स्म ते ऽर्जुनम् जिघांसवो वीरतमाः समभ्ययुः नदीनदान् भूरि-जलः महा-अर्णवः यथा तथा तान् समरे ऽर्जुनो ऽग्रसत्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
जिघांसवो जिघांसु pos=a,g=m,c=1,n=p
वीरतमाः वीरतम pos=n,g=m,c=1,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
नदीनदान् नदीनद pos=n,g=m,c=2,n=p
भूरि भूरि pos=n,comp=y
जलः जल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽग्रसत् ग्रस् pos=v,p=3,n=s,l=lan