Original

निरुन्धताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वतः ।यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यामहमद्य भूमिपाः ॥ ५२ ॥

Segmented

निरुन्धत अभिद्रवत अच्युत-अर्जुनौ श्रमेण संयोजयत आशु सर्वतः यथा भवद्भिः भृश-विक्षतौ उभौ सुखेन हन्याम् अहम् अद्य भूमिपाः

Analysis

Word Lemma Parse
निरुन्धत निरुध् pos=v,p=2,n=p,l=lot
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
अच्युत अच्युत pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
श्रमेण श्रम pos=n,g=m,c=3,n=s
संयोजयत संयोजय् pos=v,p=2,n=p,l=lot
आशु आशु pos=i
सर्वतः सर्वतस् pos=i
यथा यथा pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
भृश भृश pos=a,comp=y
विक्षतौ विक्षन् pos=va,g=m,c=2,n=d,f=part
उभौ उभ् pos=n,g=m,c=2,n=d
सुखेन सुखेन pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
भूमिपाः भूमिप pos=n,g=m,c=8,n=p