Original

अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरान् ।कृपं च भोजं च महाभुजावुभौ तथैव गान्धारनृपं सहानुजम् ।गुरोः सुतं चावरजं तथात्मनः पदातिनोऽथ द्विपसादिनोऽन्यान् ॥ ५१ ॥

Segmented

अभ्येत्य पुत्रेण ते अभिनन्दितः समेत्य च उवाच कुरु-प्रवीरान् कृपम् च भोजम् च महा-भुजौ उभौ तथा एव गान्धार-नृपम् सह अनुजम् गुरोः सुतम् च अवर-जम् तथा आत्मनः पदातिनो ऽथ द्विप-सादिन् ऽन्यान्

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
समेत्य समे pos=vi
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
भोजम् भोज pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
भुजौ भुज pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
तथा तथा pos=i
एव एव pos=i
गान्धार गान्धार pos=n,comp=y
नृपम् नृप pos=n,g=m,c=2,n=s
सह सह pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
अवर अवर pos=a,comp=y
जम् pos=a,g=m,c=2,n=s
तथा तथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पदातिनो पदाति pos=n,g=m,c=6,n=s
ऽथ अथ pos=i
द्विप द्विप pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=2,n=p
ऽन्यान् अन्य pos=n,g=m,c=2,n=p