Original

एतावहं युधि वा पातयिष्ये मां वा कृष्णौ निहनिष्यतोऽद्य ।इति ब्रुवञ्शल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद ॥ ५० ॥

Segmented

एताव् अहम् युधि वा पातयिष्ये माम् वा कृष्णौ निहनिष्यतो ऽद्य इति ब्रुवञ् शल्यम् अमित्र-हन्ता कर्णो रणे मेघ इव उन्ननाद

Analysis

Word Lemma Parse
एताव् एतद् pos=n,g=m,c=2,n=d
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
वा वा pos=i
पातयिष्ये पातय् pos=v,p=1,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
निहनिष्यतो निहन् pos=v,p=3,n=d,l=lrt
ऽद्य अद्य pos=i
इति इति pos=i
ब्रुवञ् ब्रू pos=v,p=3,n=p,l=lan
शल्यम् शल्य pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
उन्ननाद उन्नद् pos=v,p=3,n=s,l=lit