Original

कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः ।एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ॥ ५ ॥

Segmented

कृपः च कृतवर्मा च द्रौणिः च एव महा-बलः एते रक्षन्ति राजानम् सूतपुत्रेण रक्षिताः अ वध्यमानाः ते ऽस्माभिः घातयिष्यन्ति सोमकान्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
राजानम् राजन् pos=n,g=m,c=2,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽस्माभिः मद् pos=n,g=,c=3,n=p
घातयिष्यन्ति घातय् pos=v,p=3,n=p,l=lrt
सोमकान् सोमक pos=n,g=m,c=2,n=p