Original

उभौ हि शूरौ कृतिनौ दृढास्त्रौ महारथौ संहननोपपन्नौ ।एतादृशौ फल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते नु शल्य ॥ ४९ ॥

Segmented

उभौ हि शूरौ कृतिनौ दृढ-अस्त्रौ महा-रथा संहनन-उपपन्नौ एतादृशौ फल्गुन-वासुदेवौ को ऽन्यः प्रतीयान् मद् ऋते नु शल्य

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
शूरौ शूर pos=n,g=m,c=1,n=d
कृतिनौ कृतिन् pos=a,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
अस्त्रौ अस्त्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
संहनन संहनन pos=n,comp=y
उपपन्नौ उपपद् pos=va,g=m,c=1,n=d,f=part
एतादृशौ एतादृश pos=a,g=m,c=1,n=d
फल्गुन फल्गुन pos=n,comp=y
वासुदेवौ वासुदेव pos=n,g=m,c=1,n=d
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रतीयान् प्रती pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
नु नु pos=i
शल्य शल्य pos=n,g=m,c=8,n=s