Original

तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं वरये रणाय ।अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तम् ॥ ४७ ॥

Segmented

तम् ईदृशम् वीर्य-गुण-उपपन्नम् कृष्ण-द्वितीयम् वरये रणाय अनन्त-वीर्येण च केशवेन नारायणेन अप्रतिमेन गुप्तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
वीर्य वीर्य pos=n,comp=y
गुण गुण pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
वरये वरय् pos=v,p=1,n=s,l=lat
रणाय रण pos=n,g=m,c=4,n=s
अनन्त अनन्त pos=a,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
pos=i
केशवेन केशव pos=n,g=m,c=3,n=s
नारायणेन नारायण pos=n,g=m,c=3,n=s
अप्रतिमेन अप्रतिम pos=a,g=m,c=3,n=s
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part