Original

तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा ।जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः ॥ ४६ ॥

Segmented

तथा विराटस्य पुरे समेतान् सर्वान् अस्मान् एक-रथेन जित्वा जहार तद् गो धनम् आजि-मध्ये वस्त्राणि च अदत्त महा-रथेभ्यः

Analysis

Word Lemma Parse
तथा तथा pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
पुरे पुर pos=n,g=n,c=7,n=s
समेतान् समे pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
जित्वा जि pos=vi
जहार हृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
आजि आजि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
pos=i
अदत्त दा pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथेभ्यः रथ pos=n,g=m,c=5,n=p