Original

पृथक्पृथग्लोकपालाः समेता ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य ।यैस्ताञ्जघानाशु रणे नृसिंहान्स कालखञ्जानसुरान्समेतान् ॥ ४५ ॥

Segmented

पृथक् पृथग् लोकपालाः समेता ददुः ह्य् अस्त्राण्य् अप्रमेयाणि यस्य यैस् ताञ् जघान आशु रणे नृ-सिंहान् स काल-खञ्जान् असुरान् समेतान्

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
ददुः दा pos=v,p=3,n=p,l=lit
ह्य् हि pos=i
अस्त्राण्य् अस्त्र pos=n,g=n,c=2,n=p
अप्रमेयाणि अप्रमेय pos=a,g=n,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
यैस् यद् pos=n,g=n,c=3,n=p
ताञ् तद् pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
रणे रण pos=n,g=m,c=7,n=s
नृ नृ pos=n,comp=y
सिंहान् सिंह pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
खञ्जान् खञ्ज pos=a,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part