Original

महादेवं तोषयामास चैव साक्षात्सुयुद्धेन महानुभावः ।लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् ॥ ४४ ॥

Segmented

महादेवम् तोषयामास च एव साक्षात् सु युद्धेन महा-अनुभावः लेभे ततः पाशुपतम् सु घोरम् त्रैलोक्य-संहार-करम् महा-अस्त्रम्

Analysis

Word Lemma Parse
महादेवम् महादेव pos=n,g=m,c=2,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
साक्षात् साक्षात् pos=i
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
संहार संहार pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s