Original

तथेन्द्रलोके निजघान दैत्यानसंख्येयान्कालकेयांश्च सर्वान् ।लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् ॥ ४३ ॥

Segmented

तथा इन्द्र-लोके निजघान दैत्यान् असंख्येयान् कालकेयांः च सर्वान् लेभे शङ्खम् देवदत्तम् स्म तत्र को नाम तेन अभ्यधिकः पृथिव्याम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इन्द्र इन्द्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
असंख्येयान् असंख्येय pos=a,g=m,c=2,n=p
कालकेयांः कालकेय pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
लेभे लभ् pos=v,p=3,n=s,l=lit
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
स्म स्म pos=i
तत्र तत्र pos=i
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s