Original

श्वेताश्वयुक्तं च सुघोषमग्र्यं रथं महाबाहुरदीनसत्त्वः ।महेषुधी चाक्षयौ दिव्यरूपौ शस्त्राणि दिव्यानि च हव्यवाहात् ॥ ४२ ॥

Segmented

श्वेत-अश्व-युक्तम् च सु घोषम् अग्र्यम् रथम् महा-बाहुः अदीन-सत्त्वः महा-इषुधि च अक्षयौ दिव्य-रूपौ शस्त्राणि दिव्यानि च हव्यवाहात्

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
सु सु pos=i
घोषम् घोष pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
pos=i
अक्षयौ अक्षय pos=a,g=m,c=2,n=d
दिव्य दिव्य pos=a,comp=y
रूपौ रूप pos=n,g=m,c=2,n=d
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
हव्यवाहात् हव्यवाह pos=n,g=m,c=5,n=s