Original

अतोषयत्पाण्डवेयो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी ।लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥ ४१ ॥

Segmented

अतोषयत् पाण्डवेयो हुताशम् कृष्ण-द्वितीयः ऽतिरथस् तरस्वी लेभे चक्रम् यत्र कृष्णो महात्मा धनुः गाण्डीवम् पाण्डवः सव्यसाची

Analysis

Word Lemma Parse
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan
पाण्डवेयो पाण्डवेय pos=n,g=m,c=1,n=s
हुताशम् हुताश pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
ऽतिरथस् अतिरथ pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s