Original

गृह्णात्यनेकानपि कङ्कपत्रानेकं यथा तान्क्षितिपान्प्रमथ्य ।ते क्रोशमात्रं निपतन्त्यमोघाः कस्तेन योधोऽस्ति समः पृथिव्याम् ॥ ४० ॥

Segmented

गृह्णात्य् अनेकान् अपि कङ्क-पत्त्रान् एकम् यथा तान् क्षितिपान् प्रमथ्य ते क्रोश-मात्रम् निपतन्त्य् अमोघाः कस् तेन योधो ऽस्ति समः पृथिव्याम्

Analysis

Word Lemma Parse
गृह्णात्य् ग्रह् pos=v,p=3,n=s,l=lat
अनेकान् अनेक pos=a,g=m,c=2,n=p
अपि अपि pos=i
कङ्क कङ्क pos=n,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
एकम् एक pos=n,g=m,c=2,n=s
यथा यथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
क्षितिपान् क्षितिप pos=n,g=m,c=2,n=p
प्रमथ्य प्रमथ् pos=vi
ते तद् pos=n,g=m,c=1,n=p
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
निपतन्त्य् निपत् pos=v,p=3,n=p,l=lat
अमोघाः अमोघ pos=a,g=m,c=1,n=p
कस् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
योधो योध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s