Original

एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता ।कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ॥ ४ ॥

Segmented

एष दुर्योधनो राजा श्वेत-छत्त्रेन भास्वता कर्णेन भग्नान् पाञ्चालान् द्रावयन् बहु शोभते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्त्रेन छत्त्र pos=n,g=m,c=3,n=s
भास्वता भास्वत् pos=a,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat