Original

अस्वेदिनौ राजपुत्रस्य हस्ताववेपिनौ जातकिणौ बृहन्तौ ।दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः ॥ ३९ ॥

Segmented

अ स्वेदिनः राज-पुत्रस्य हस्ताव् अ वेपिनः जात-किणौ बृहन्तौ दृढ-आयुधः कृतिमान् क्षिप्र-हस्तः न पाण्डवेयेन समो ऽस्ति योधः

Analysis

Word Lemma Parse
pos=i
स्वेदिनः स्वेदिन् pos=a,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
हस्ताव् हस्त pos=n,g=m,c=1,n=d
pos=i
वेपिनः वेपिन् pos=a,g=m,c=1,n=d
जात जन् pos=va,comp=y,f=part
किणौ किण pos=n,g=m,c=1,n=d
बृहन्तौ बृहत् pos=a,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
कृतिमान् कृतिमत् pos=a,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
pos=i
पाण्डवेयेन पाण्डवेय pos=n,g=m,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
योधः योध pos=n,g=m,c=1,n=s