Original

रथे चरत्येष रथप्रवीरः शीघ्रैर्हयैः कौरवराजपुत्रः ।स वाद्य मां नेष्यति कृच्छ्रमेतत्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ॥ ३८ ॥

Segmented

रथे चरत्य् एष रथ-प्रवीरः शीघ्रैः हयैः कौरव-राज-पुत्रः स वा अद्य माम् नेष्यति कृच्छ्रम् एतत् कर्णस्य अन्ततः एतद्-अन्ताः स्थ सर्वे

Analysis

Word Lemma Parse
रथे रथ pos=n,g=m,c=7,n=s
चरत्य् चर् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
शीघ्रैः शीघ्र pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
कौरव कौरव pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
नेष्यति नी pos=v,p=3,n=s,l=lrt
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अन्ततः अन्त pos=n,g=m,c=5,n=s
एतद् एतद् pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p