Original

कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते ।नाहत्वा युधि तौ वीरावपयास्ये कथंचन ॥ ३५ ॥

Segmented

कृष्णौ च पुरुष-व्याघ्रौ तच् च सत्यम् ब्रवीमि ते न अ हत्वा युधि तौ वीराव् अपयास्ये कथंचन

Analysis

Word Lemma Parse
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
तच् तद् pos=n,g=n,c=2,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
pos=i
pos=i
हत्वा हन् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
तौ तद् pos=n,g=m,c=2,n=d
वीराव् वीर pos=n,g=m,c=2,n=d
अपयास्ये अपया pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i