Original

कर्ण उवाच ।प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा ।प्रतिभासि महाबाहो विभीश्चैव धनंजयात् ॥ ३३ ॥

Segmented

कर्ण उवाच प्रकृति-स्थः हि मे शल्य इदानीम् संमतस् तथा प्रतिभासि महा-बाहो विभीः च एव धनंजयात्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शल्य शल्य pos=n,g=m,c=1,n=s
इदानीम् इदानीम् pos=i
संमतस् सम्मन् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
प्रतिभासि प्रतिभा pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विभीः विभी pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
धनंजयात् धनंजय pos=n,g=m,c=5,n=s