Original

तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् ।वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ॥ ३२ ॥

Segmented

ताम् धृतिम् कुरु राधेय ततः प्रत्येहि पाण्डवम् वासुदेवम् च वार्ष्णेयम् प्रीयमाणम् किरीटिना

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
ततः ततस् pos=i
प्रत्येहि प्रत्ये pos=v,p=2,n=s,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
प्रीयमाणम् प्री pos=va,g=m,c=2,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s