Original

वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया ।गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः ॥ ३१ ॥

Segmented

वैदेह-अम्बष्ठ-काम्बोजाः तथा नग्नजितस् त्वया गान्धाराः च यया धृत्या जिताः संख्ये सु दुर्जयाः

Analysis

Word Lemma Parse
वैदेह वैदेह pos=n,comp=y
अम्बष्ठ अम्बष्ठ pos=n,comp=y
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
तथा तथा pos=i
नग्नजितस् नग्नजित् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
pos=i
यया यद् pos=n,g=f,c=3,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
सु सु pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p