Original

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥ ३० ॥

Segmented

एते त्वाम् कुरवः सर्वे द्वीपम् आसाद्य संयुगे विष्ठिताः पुरुष-व्याघ्र त्वत्तः शरण-काङ्क्षिणः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्वीपम् द्वीप pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
विष्ठिताः विष्ठा pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
शरण शरण pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p