Original

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।भीमसेनादयश्चैते योधयन्ति महारथान् ।एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ॥ ३ ॥

Segmented

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते भीमसेन-आदयः च एते योधयन्ति महा-रथान् एते द्रवन्ति पाञ्चालाः कर्णात् त्रस्ता जनार्दन

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
केतू केतु pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भीमसेन भीमसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कर्णात् कर्ण pos=n,g=m,c=5,n=s
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
जनार्दन जनार्दन pos=n,g=m,c=8,n=s