Original

द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः ।भयहा यो भवेद्वीर त्वामृते सूतनन्दन ॥ २९ ॥

Segmented

द्रवताम् अथ तेषाम् तु युधि न अन्यः ऽस्ति मानवः भय-हा यो भवेद् वीर त्वाम् ऋते सूतनन्दन

Analysis

Word Lemma Parse
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
अथ अथ pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
युधि युध् pos=n,g=f,c=7,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वीर वीर pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
सूतनन्दन सूतनन्दन pos=n,g=m,c=8,n=s