Original

त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि ।सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ॥ २६ ॥

Segmented

त्वम् कृतो ह्य् एव भीष्मेण द्रोण-द्रौणि-कृपैः अपि सव्यसाचिन्-प्रतिरथः तम् निवर्तय पाण्डवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
एव एव pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
अपि अपि pos=i
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
प्रतिरथः प्रतिरथ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s