Original

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे ।तवैष भारो राधेय प्रत्युद्याहि धनंजयम् ॥ २५ ॥

Segmented

त्वम् हि कृष्णौ रणे शक्तः संसाधयितुम् आहवे ते एष भारो राधेय प्रत्युद्याहि धनंजयम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
रणे रण pos=n,g=m,c=7,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
संसाधयितुम् संसाधय् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारो भार pos=n,g=m,c=1,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
प्रत्युद्याहि प्रत्युद्या pos=v,p=2,n=s,l=lot
धनंजयम् धनंजय pos=n,g=m,c=2,n=s