Original

न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् ।अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ॥ २३ ॥

Segmented

न तम् पश्यामि लोके ऽस्मिंस् त्वत्तो ऽप्य् अन्यम् धनुर्धरम् अर्जुनम् समरे क्रुद्धम् यो वेलाम् इव धारयेत्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=m,c=7,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽप्य् अपि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
धनुर्धरम् धनुर्धर pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin