Original

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥ २२ ॥

Segmented

त्वरितो ऽभिपतत्य् अस्मांस् त्यक्त्वा सैन्यान्य् असंशयम् त्वम् कर्ण प्रतियाह्य् एनम् न अस्ति अन्यो हि धनुर्धरः

Analysis

Word Lemma Parse
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभिपतत्य् अभिपत् pos=v,p=3,n=s,l=lat
अस्मांस् मद् pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
सैन्यान्य् सैन्य pos=n,g=n,c=2,n=p
असंशयम् असंशयम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
प्रतियाह्य् प्रतिया pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यो अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s