Original

सहसैकरथः पार्थस्त्वामभ्येति परंतप ।क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ॥ २१ ॥

Segmented

सहसा एक-रथः पार्थस् त्वाम् अभ्येति परंतप क्रोध-रक्त-ईक्षणः क्रुद्धो जिघांसुः सर्व-धन्विनाम्

Analysis

Word Lemma Parse
सहसा सहसा pos=i
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पार्थस् पार्थ pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p