Original

द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ॥ २० ॥

Segmented

द्रौपदेयान् युधामन्युम् उत्तमौजसम् एव च नकुलम् सहदेवम् च भ्रातरौ द्वौ समीक्ष्य च

Analysis

Word Lemma Parse
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
उत्तमौजसम् उत्तमौजस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
द्वौ द्वि pos=n,g=m,c=2,n=d
समीक्ष्य समीक्ष् pos=vi
pos=i