Original

विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् ।शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥ १९ ॥

Segmented

विरथम् धर्मराजम् च दृष्ट्वा सु दृढ-विक्षतम् शिखण्डिनम् सात्यकिम् च धृष्टद्युम्नम् च पार्षतम्

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दृढ दृढ pos=a,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s