Original

न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह ।त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥ १८ ॥

Segmented

न ह्य् अवस्थाप्यते पार्थो युयुत्सुः केनचित् सह त्वाम् ऋते क्रोध-दीप्तः हि पीड्यमाने वृकोदरे

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अवस्थाप्यते अवस्थापय् pos=v,p=3,n=s,l=lat
पार्थो पार्थ pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
सह सह pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
क्रोध क्रोध pos=n,comp=y
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पीड्यमाने पीडय् pos=va,g=m,c=7,n=s,f=part
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s