Original

वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः ।त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥ १७ ॥

Segmented

वर्जयन् सर्व-सैन्यानि त्वरते हि धनंजयः त्वद्-अर्थम् इति मन्ये ऽहम् यथा अस्य उदीर्यते वपुः

Analysis

Word Lemma Parse
वर्जयन् वर्जय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
त्वरते त्वर् pos=v,p=3,n=s,l=lat
हि हि pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
वपुः वपुस् pos=n,g=n,c=1,n=s