Original

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥ १६ ॥

Segmented

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः अर्जुनस्य भयात् तूर्णम् निघ्नतः शात्रवान् बहून्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
सेना सेना pos=n,g=f,c=1,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
समन्ततः समन्ततः pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
भयात् भय pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p