Original

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥ १५ ॥

Segmented

एष तिष्ठति कौन्तेयः संस्पृशन् गाण्डिवम् धनुः तम् हनिष्यसि चेद् अद्य तन् नः श्रेयो भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
संस्पृशन् संस्पृश् pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt
चेद् चेद् pos=i
अद्य अद्य pos=i
तन् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt