Original

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥ १४ ॥

Segmented

अयम् स रथ आयाति श्वेत-अश्वः कृष्ण-सारथिः निघ्नन्न् अमित्रान् समरे यम् कर्ण परिपृच्छसि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
श्वेत श्वेत pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat