Original

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥ १३ ॥

Segmented

तम् आयान्तम् समीक्ष्य एव श्वेताश्वम् कृष्णसारथिम् मद्र-राजः ऽब्रवीत् कर्णम् केतुम् दृष्ट्वा महात्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s