Original

महता रथघोषेण पाण्डवः सत्यविक्रमः ।अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ॥ १२ ॥

Segmented

महता रथ-घोषेण पाण्डवः सत्य-विक्रमः अभ्ययाद् अप्रमेय-आत्मा विजयस् तव वाहिनीम्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
अप्रमेय अप्रमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विजयस् विजय pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s