Original

रथघोषः स संग्रामे पाण्डवेयस्य संबभौ ।वासवाशनितुल्यस्य महौघस्येव मारिष ॥ ११ ॥

Segmented

रथ-घोषः स संग्रामे पाण्डवेयस्य संबभौ वासव-अशनि-तुल्यस्य महा-ओघस्य इव मारिष

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
संबभौ सम्भा pos=v,p=3,n=s,l=lit
वासव वासव pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्यस्य तुल्य pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s