Original

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः ।आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ॥ १० ॥

Segmented

प्रयातः च महा-बाहुः पाण्डव-अनुज्ञया हरिः आश्वासयन् रथेन एव पाण्डु-सैन्यानि सर्वशः

Analysis

Word Lemma Parse
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अनुज्ञया अनुज्ञा pos=n,g=f,c=3,n=s
हरिः हरि pos=n,g=m,c=1,n=s
आश्वासयन् आश्वासय् pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
पाण्डु पाण्डु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i