Original

संजय उवाच ।अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् ।सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ॥ १ ॥

Segmented

संजय उवाच अर्जुनस् तु महा-राज कृत्वा सैन्यम् पृथग्विधम् सूतपुत्रम् सु संरब्धम् दृष्ट्वा च एव महा-रणे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पृथग्विधम् पृथग्विध pos=a,g=n,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
सु सु pos=i
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s