Original

विदार्य नागांश्च रथांश्च वाजिनः शरोत्तमैर्वासववज्रसंनिभैः ।द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा ॥ ९ ॥

Segmented

विदार्य नागांः च रथांः च वाजिनः शर-उत्तमैः वासव-वज्र-संनिभैः द्रुतम् ययौ कर्ण-जिघांसया तथा यथा मरुत्वान् बल-भेदने पुरा

Analysis

Word Lemma Parse
विदार्य विदारय् pos=vi
नागांः नाग pos=n,g=m,c=2,n=p
pos=i
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
वासव वासव pos=n,comp=y
वज्र वज्र pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
द्रुतम् द्रुतम् pos=i
ययौ या pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
तथा तथा pos=i
यथा यथा pos=i
मरुत्वान् मरुत्वन्त् pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
भेदने भेदन pos=n,g=n,c=7,n=s
पुरा पुरा pos=i