Original

सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः ।सुवर्णपुङ्खैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाचलाः ॥ ८ ॥

Segmented

सुवर्ण-जाल-अवतताः महा-गजाः स वैजयन्ती-ध्वज-योध-कल्पिताः सुवर्ण-पुङ्खैः इषुभिः समाचिताः चकाशिरे प्रज्वलिता यथा अचलाः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
अवतताः अवतन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
pos=i
वैजयन्ती वैजयन्ती pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
योध योध pos=n,comp=y
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
समाचिताः समाचि pos=va,g=m,c=1,n=p,f=part
चकाशिरे काश् pos=v,p=3,n=p,l=lit
प्रज्वलिता प्रज्वल् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
अचलाः अचल pos=n,g=m,c=1,n=p