Original

तथा कर्णं समासाद्य तावका भरतर्षभ ।समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् ।समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ ७३ ॥

Segmented

तथा कर्णम् समासाद्य तावका भरत-ऋषभ समाश्वस्ताः स्थिता राजन् सम्प्रहृष्टाः परस्परम् समाजग्मुः च युद्धाय मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
समाश्वस्ताः समाश्वस् pos=va,g=m,c=1,n=p,f=part
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्रहृष्टाः सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s