Original

भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ।भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ॥ ७२ ॥

Segmented

भिन्न-नौका यथा राजन् द्वीपम् आसाद्य निर्वृताः भवन्ति पुरुष-व्याघ्र नाविकाः काल-पर्यये

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
नौका नौका pos=n,g=m,c=1,n=p
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
निर्वृताः निर्वृत pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नाविकाः नाविक pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s