Original

ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।कर्णमासाद्य समरे स्थिता राजन्समन्ततः ।स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ॥ ७१ ॥

Segmented

ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः कर्णम् आसाद्य समरे स्थिता राजन् समन्ततः स हि तेषाम् महा-वीर्यः द्वीपो ऽभूत् सु महा-बलः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
द्वीपो द्वीप pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s